369

भावार्थः--The Hindi commentary was not digitized.

अभिन्ननेत्राभिघातचिकित्सा.

नेत्राभिघातजमभिन्नमिहावलंब--
मानं निवेश्य घृतलिप्तमतः प्रबंधैः ॥ २५३ ॥

भावार्थः--The Hindi commentary was not digitized.

भिन्ननेत्राभिघातचिकित्सा.

भिन्नं व्यपोह्य नयनं प्रविलंबमानं ।
प्रागुक्तसद्व्रणविधानत एव साध्यम् ॥
संस्वेदनप्रबललेपनधूमनस्य--
संतर्पणैरभिहतोऽप्युपशांतिमेति ॥ २५४ ॥

भावार्थः--The Hindi commentary was not digitized.

वातजरोगचिकित्साधिकारः ।

वातादिदोषजनेत्ररोगोंकी चिकित्सावर्णनप्रतिज्ञा.

मारुतपर्यय, व अन्यतोवातचिकित्सा

वातादिदोषजनितानखिलाक्षिरोगाम् ।
संक्षेपतः शमयितुं सुविधिं विधास्थे ॥