370
तत्रादितोऽनिलविपर्ययमन्यतश्च ।
वातं स वातविधिना समुपक्रमेत ॥ २५५ ॥

भावार्थः--The Hindi commentary was not digitized.

शुष्काक्षिपाकमें अंजनतर्पण.

स्तन्योदकेन घृततैलयुतेन शुंठी--।
चूर्णं सपूरकरसेन ससैंधवेन ॥
घृष्टं तदंजनमतिप्रवरं विशुष्के ।
पाके हितं नयनतर्पणमाज्यतैलैः ॥ २५६ ॥

भावार्थः--The Hindi commentary was not digitized.

शुष्काक्षिपाक में सेक.

सिंधूत्थचूर्णसहितेन हितं कदुष्ण--।
तैलेन कोष्णपयसा परिषेचनं च ॥
वातोद्धतानखिलनेत्रगतान्विकारान् ।
यत्नादनेन विधिना समुपक्रमेत ॥ २५७ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तजनेत्ररोगचिकित्साधिकारः ।

सर्वपित्तजनेत्ररोगचिकित्सा.

पित्तोत्थितानखिलशीतलसंविधानैः ।
सर्वामयानुपचरेदुपचारवेदी ॥
54
  1. भिन्नं इति पाठांतरं