372

भावार्थः--The Hindi commentary was not digitized.

बलासग्रथितमें क्षारांजन.

धान्यांच्छलाकियवकृष्णतिलान्विशोष्य ।
छागेन साधुपयसा बहुशो विभाव्य ॥
क्षारप्रणीतविधिना परिदह्य पक्वं ।
नाड्यां स्थितं पृथुकफग्रथितेंऽजनं स्यात् ॥ २६२ ॥

भावार्थः--The Hindi commentary was not digitized.

पिष्टकमें अंजन.

सत्पिप्पलीमरिचनागरशिग्रुबीज--।
माम्लेन लुंगजनितेन सुपिष्टमिष्टं ॥
तत्पिष्टकं प्रतिनिहंत्यचिरादशेषान् ।
श्लेष्मामयानपि बहून् सततांजनेन ॥ २६३ ॥

भावार्थः--The Hindi commentary was not digitized.

परिक्लिन्नवर्त्ममें अंजन.

कासीससिंधुलवणं जलधीप्रसूतिं ।
तालं फलाम्लपरिपिष्टमनेन मिश्रम् ॥
कांस्यं सुचूर्णमवदह्य पुटेन जाती--।
क्षारेण कल्कितमिदं विनिहंति पिल्लं ॥ २६४ ॥

भावार्थः--The Hindi commentary was not digitized.