395

भावार्थः--The Hindi commentary was not digitized.

पथ्य भोजन.

आम्लतिक्तकटुसौरभशाकै--। र्मृष्टरूक्षलघुभोजनमिष्टम् ।
संततं स्वमनसोप्यनुकूलं । विध्दरोचकनिपीडितनृणाम् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ स्वरभेदरोगाधिकारः ।

स्वरभेदनिदान व भेद.

स्वाध्यायशोकविषकंठविघातनोच्च--।
भाषाद्यनेकविधकारणतः स्वरोप--॥
घातो भविष्यति नृणामखिलैश्च दोषै--।
र्मेदोविकाररुधिरादपि षडविधस्सः ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

वातपित्तकफज स्वर भेदलक्षण.

वाताहतस्वरनिपिडितमानुषस्य ।
भिन्नोरुगर्दभखरस्वरतातिपित्तान् ॥
संतापितास्यगलशोषविदाहतृष्णा ।
कंठावरोधिकफयुक्कफतः स्वरः स्यात् ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.