400

वमनावरोधज अश्रुरोधज उदावर्त.

छर्द्या वेगे सन्निरुध्दे तु कुष्ठं । यैरेव्रान्नं दोषजालैर्विदग्धम् ।
शोकानंदाद्यश्रुपाते निरुद्धे । मूर्धाक्ष्णोर्वात्रामयास्संभवति ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षुतनिरोधज उदावर्त.

नासा वक्त्राक्ष्युत्तमांगोद्भवास्ते । रोगास्स्युर्वेगे निरुद्धे क्षुतस्य ॥
सप्तोदावर्तेषु तेषु क्रिया विद्वातव्याधेः सच्चिकित्सां प्रकुर्यात् ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

शुक्रोदावर्त व अन्योदावर्त की चिकित्सा.

शुक्रोदावर्तार्तमत्यंतरूपा । मर्त्यं स्पर्शैर्हर्षयेत् कामिनी प्राक् ॥
सर्वोदावर्तेषु यद्यच्च योग्यं । तत्तत्कुर्यात्तत्र तत्रौषधिज्ञः ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ हिक्कारोगाधिकारः ।

हिक्कानिदान.

यदा तु पवनो मुहुर्मुहुरुपैति वक्त्रं भृशं ।
ल्पिहांत्रयकृदाननान्यधिकवेगतः पीडयन् ॥
हिनस्ति यत+एव गोधोषसहितस्ततः प्राणिनां ।
वदंति जिनवल्लभा विषमरूपहिक्कामयं ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.