प्रतिश्यायचिकित्सा.

दोषापेक्षाविहितसकलैर्भेषजैस्संप्रयुक्तो ।
सर्पिःपानाच्छमयति नवोत्थं प्रतिश्यायरोगं ॥
स्वेदाभ्यंगत्रिकटुबहुगण्डूषणैः शोधनाद्यैः ।
पक्वं कालाद्घनतरकफं स्रावयेन्नस्यवर्गैः ॥ ९६ ॥
58 407

भावार्थः--The Hindi commentary was not digitized.

  1. वैद्यं इति पाठातरं ।