वात, पित्त, कफ, व रक्तज प्रतिश्यायचिकित्सा.

वाते पंचप्रकटलवणैर्युक्तसर्पिः प्रशस्तं ।
पित्ते तिक्तामलकमधुरैः पक्वतमेतच्च रक्ते ।
श्लेष्मण्युष्णैरतिकटुकतिक्तातिरूक्षैः कषायैः ॥
पेयं विद्वद्विहितविधिना तत्प्रतिश्यायशांत्यै ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.