392

छर्दिरोगीको पथ्यभोजन व वातजछर्दिचिकित्सा.

शुष्कसात्म्यलघुभोजनमिष्टम् । साम्लसैंधवयुता च यवागूः ॥
क्षीरतोयमहिमं परिपीतं । छर्दिमाशु शमयत्यनिलोत्थम् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

वातजछर्दिमें सिद्धदुग्धपान.

विल्वमंथबृहतीद्वयटंटू--। कांघ्रिपक्वजलसाधितदुग्धम् ॥
पाययेदहिममाज्यसमेतम् । छर्दिषु प्रबलवातयुतासु ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तजछर्दिचिकित्सा.

आज्यमिश्रममलामलकानां । क्वाथमिक्षुरसदुग्धसमेतम् ॥
पाययेदधिकशीतलवर्गैः । छर्दिषु प्रबलपित्तयुतासु ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

कफजछर्दिचिकित्सा.

पाठया सह नृपांघ्रिपमुस्ता । निंबसिद्धमहिमं कटुकाढ्यम् ॥
पाययेत्सलिलमत्र बलास--। छर्दिमेतदपहंत्यचिरेण ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातजछर्दिचिकित्सा.

सर्वदोषजनितामपि साक्षा--। च्छर्दिम{??}तिहतामृतवल्ली ॥
क्वाथमेव शमयेच्च भिताढ्यं । पाययेन्नरमरं परमार्थम् ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.