425

भावार्थः--The Hindi commentary was not digitized.

क्षारोदक.

यवजपाटलबिल्वनिदिग्धिका । तिलजकिंशुकभद्रकभस्मनि--।
सृतजलं सवरांगविलंगमूषकफलैः त्रुटिभिः परिमिश्रितं ॥ ७१ ॥
प्रसृतमेतदथार्धयुतं च वा । घृतगुडान्वितमेव पिबेन्नरः ।
सकलभक्षणभोजनपानकान्यनुदिनं विदधीत तथामुना ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रुट्यादियोग.

विविधमूत्ररुजामखिलाश्मरीमधिकशर्करया सह सर्वदा ।
शमयतीह निषेवितमंबुतत्त्रुटिशिलाजतुपिप्पालिकागुडैः ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ योनिरोगधिकारः ।

योनिरोग चिकित्सा.

अथ च योनिगतानखिलामयान्निजगुणैरुपलक्षितलक्षणान् ।
प्रशमयोदिह दोषविशेषतः प्रतिविधाय भिषग्विविधौषधैः ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.