431

भावार्थः--The Hindi commentary was not digitized.

गुल्मनाशक प्रयोग.

अनिलरोगहरैर्लवणैस्तथोदरिषु च प्रतिपादितसर्पिषा ।
उपचरेदिह गुल्मविकारिणां, मलविलोडनवर्तिभिरप्यलम् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

गुल्मघ्नयोगांतर.

तिलजसर्षपतैलसुभृष्टप-, ल्लवगणान् नृपपूतिकरंजयोः ।
लवणकांजिकया सह भक्षयेदुदरगुल्मविलोडनसत्पटून् ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

विशिष्ट प्रयोग

मलनिरोधनतः पयसा यवोदनमथाप्यसकृद्बहु भोजयेत् ।
अतिविपक्वसुमाषचयानुलूखलविघृष्टविशिष्टघृताप्लुतान् ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.

गुल्म में अपथ्य.

बहुविधालुकमूलकमांसवैदलविशुष्कविरूक्षणशाकभो--।
जनगणान् मधुराणि फलान्यलं परिहरेदिह गुल्मविकारवान् ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.