414

भावार्थः--The Hindi commentary was not digitized.

अजीर्ण से अलसक विलम्बिका विशूचिका की उत्पत्ति.

अलसकं च विलंविकया सह । प्रवरतीव्ररुजा तु विषूचिका ॥
भवति गौरिव योऽत्ति निरंतरं । बहुतरान्नमर्जार्णमतोऽस्य तत् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

अलसक लक्षण.

उदरपूरणतातिनिरुत्सहो । वमथुतृड्मरुदुद्धमकूजनम् ॥
मलनिरोधनतीव्ररुजारुचि--। स्त्वलसकस्य विशेषितलक्षणम् ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

विलम्बिका लक्षण.

कफमरुत्प्रबलातिनिरोधतो । ह्युपगतं च निरुद्धमिहाशनं ॥
इह भवेदतिगाढविलंबिका । मनुजजन्मविनाशनकारिका ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.