415

विषूचिका लक्षण.

वमथुतृड्भ्रमशूलविवेष्टनैः । परिविमूर्च्छनताद्यतिसारकैः ।
चलनजृंभणदाहविवर्णकैर्हृदयवेदनया तु विषूचिका ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

अजीर्ण चिकित्सा.

वमनतापनवर्तियुताग्निदीपनकरौषधपानविधानतः ॥
प्रशमयेद्गतमन्नमजीर्णतामनशनाहिमवार्युपयोगतः ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

अजीर्ण में लंघन.

अनशनं त्विह कार्यमजीर्णजि--। त्तुषित एव पिबेदहिमोदकम् ॥
अशनभेषजदोषगणान्स्वयं । न सहते जठराग्निरभावतः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

अजीर्ण नाशक योग.

सततमेव पिबेल्लवणोदकं । गुडयुतानपि सर्षपकानपि ॥
त्रिकटुसैंधवहिंगुविचूर्णमि--। श्रितफलाम्लमिहोष्णमजीर्णवान् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

अजीर्णहृद्रोगत्रय.

मगधजामहिमांबुयुतां पृथक् । {??}रनागरकल्कमथाभया--
लवणचूर्णमिति त्रितयं पिवे--। दुदरवन्हिविवर्द्धन कारणम् ॥ ३१ ॥