460

भावार्थः--The Hindi commentary was not digitized.

उपसर्गज मसूरिका चिकित्सा.

महोपसर्गप्रभवाखिलामयान्निवारयेन्मंत्रसुतंत्रमंत्रवित् ।
प्रधानरूपाक्षतपुष्पचंदनैस्समर्चयेज्जैनपदांम्बुजद्वयम् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

मसूरिका आदि रोगोंका संक्रमण.

सशोफकुष्ठज्वरलोचनामयास्तथोपसर्गप्रभवा मसूरिका ।
तदंगसंस्पर्शनिवासभोजनान्नरान्नरं क्षिप्रमिह व्रजंति ते ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

उपसर्गज मसूरिका में मंत्रप्रयोग.

ततः सुमत्रक्षररक्षितस्स्वयं चिकित्सको मारिगणान्निवारयेत् ।
गुरून्नमस्कृत्य जिनेश्वरादिकान् प्रसाधयेन्मंत्रितमंत्रसाधनैः ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

भूततंत्रविषतंत्रमंत्रविद्योजयेत् तदनुरूपभेषजैः ।
भूतपीडितनरान्विषातुरान् वेषलक्षणविशेषतो भिषक् ॥ ६५ ॥