463

भावार्थः--The Hindi commentary was not digitized.

किन्नरग्रहघ्न धूप.

सर्षपैरखिलरोमसर्पानिर्मोकहिंगुवचया तथैव का--।
कादनीघृतगुडैश्च धूपयेत्स्नापयेन्निशि दिवा च चत्वरे ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

किन्नरगृहघ्न बलि व होम.

शालिषष्टिकयवैः पुरं समाकारयेन्मधुरकुष्ठगोघृतैः ।
होमयेन्निरवशेषतीर्थकृत् नामभिःप्रणमनैश्च पंचभिः ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

किन्नरगृहघ्न माल्यधारण.

भूधरश्रवणसोमवल्लिका बिल्वचंदनयुतेंद्रवल्लिका ।
शिग्रमूलसहितां गवादनीं धारयेद्ग्राथितमालिकां शिशुं ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.

किंपुरुषग्रहगृहीतलक्षण.

वेदनाभिरिहमूर्छितश्शिशुः चेतयत्यपि मुहुः करांव्रिभिः ।
नृत्यतीव विसृजत्यलं मलं मूत्रमप्यतिविनम्य जृंभयन् ॥ ७७ ॥