464
फेनमुद्वमति भीषणोह्यपस्मारकिंपुरषनामको ग्रहः ।
तं शिरीषसुरसैस्सबिल्वकैः स्नापयेदिह विपक्ववारिभिः ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

किपुंरुषग्रहघ्न तैल व घृत.

सर्वगंधपरिपक्वतैलमभ्यंजने हितमिति प्रयुज्यते ।
क्षीरवृक्षमधुरैश्च साधितं पाययेद्घृतमिदं पयसा युतम् ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.

किंपुरुषग्रहघ्न धूप.

गोवृषस्य मनुजस्य लोमकेशैर्नखैः करिपतेर्धृतप्लुतैः ।
गृध्रकौशिकपुरीषमिश्रितैर्धूपयेदपि शिशुं ग्रहार्दितम् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

स्नान, बलि, धारण.

स्नापयेदथ चतुष्पथे शिशुं दापयेदिह वटांघ्रिपे बलिं ।
मर्कटीमपि सकुक्कुटीमनं तां च बिंवलतया स धारयेत् ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.