466

रेवतीग्रहघ्न स्नान, अभ्यंग, घृत.

तं शिशुं भ्रुकुटिरेवतीसुगंधर्ववंशविषमग्रहार्तितं ।
सारिबाख्यसहिताश्वगंधश्रृंगीपुनर्नवसमूलसाधितैः ॥ ८६ ॥
मंत्रपूतसलिलैर्निषेचयेत्कुष्टसर्जरससिद्धतैलम--।
भ्यंजयेदखिलसारसद्रुमैः पक्वसर्पिरिति पाययेच्छिशुम् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

रेवतीग्रहघ्नधूप.

धूपयेदपि च संध्ययोस्सदा गृध्रकौशिकपुरीष सढ्घृतैः ।
धारयेद्वरणनिंबजां त्वचां रेवतीग्रहनिवारणीं शिशुम् ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतनाभूतग्रहगृहीत लक्षण.

विड्विभिन्नमसकृद्विसर्जयन् छर्दयन् हृषितलोमकस्तृषा--।
लुर्भवत्यधिककाकगंधवान् पूतनाग्रहगृहीतपुत्रकः ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतनाग्रहघ्न स्नान.

स्वस्थ एव दिवसे स्वापित्यसौ नैव रात्रिषु तमिद्धभूतजित्--
पारिभद्रवरणार्कनीलिकास्फोतपक्वसलिलैर्निषेचयेत् ॥ ९० ॥