राक्षस ग्रहघ्नस्नान, तैल, घृत.

नक्तमालबृहतीद्वयाग्निमन्थास्युरेव परिषेचनाय धा--।
न्याम्लमप्यहिममंबुदोग्रगंधाप्रियंगुसरलैः शताह्वकैः ॥ ११० ॥
कांजिकाम्लदधितक्रमिश्रितैः पक्वतैलमनुलेपनं शिशोः ।
वातरोगहरभेषजैस्सुमृष्तैश्च दुग्धसहितैः घृतं पचेत् ॥ १११ ॥

भावार्थः--The Hindi commentary was not digitized.