472

भावार्थः--The Hindi commentary was not digitized.

राक्षसग्रहगृहीत का स्नानस्थान व मंत्र आदि.

स्नापयेदसुरपीडितं शिशुं क्षीरवृक्षनिकटे विचक्षणः ।
जैनशासनविशेषदेवतारक्षणैरपि च रक्षयेत्सदा ॥ ११३ ॥

भावार्थः--The Hindi commentary was not digitized.

देवता+ओं द्वारा बालकों की रक्षा.

व्यंतराश्च भवनाधिवासिनोऽष्टप्रकारविभवोपलक्षिताः ।
पांति बालमशुभग्रहार्दितं स्पष्टमृष्टबलितुष्टचेतसः ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.

इति बालग्रहनिदान चिकित्सा.

अथ ग्रहरोगाधिकारः ।

ग्रहोपसर्गादि नाशक अमोघ उपाय.

यत्र पंचपरमेष्ठिमंत्रसन्मंत्रितात्मकवचान्नरोत्तमान् ।
पीडयंति न च तान् ग्रहोपसर्गामयाग्निविषशस्त्रसंभ्रमाः ॥ ११५ ॥

भावार्थः--The Hindi commentary was not digitized.

मनुष्योंके साथ देवता+ओं के निवास.

मानुषैस्सह वसंति संततं व्यंतरोरगगणा विकुर्वणैः ।
ते भवंति निजलक्षणेक्षिता अष्टभेददशभेदभेदिताः ॥ ११६ ॥