474

भावार्थः--The Hindi commentary was not digitized.

गंधर्वपीडित का लक्षण.

क्रीडतीह वनराजिरम्यहर्म्योच्चशैलपुलिनेषु हृष्टवान् ।
गंधपुष्पपरिमालिकाश्च गंधर्वजुष्टपुरुषोभिऽवांछति ॥ १२१ ॥

भावार्थः--The Hindi commentary was not digitized.

यक्षपीडित का लक्षण.

ताम्रवक्त्रतनुपादलोचनो याति शीघ्रमतिधीरसत्ववान् ।
प्रर्थितः स वरदो महाद्युतिर्यक्षपीडितनरस्सदा भवेत् ॥ १२२ ॥

भावार्थः--The Hindi commentary was not digitized.

भूतपितृपीडितका लक्षण.

तर्पयत्यपि पितॄन्निवापदानादिभिर्जलमपि प्रदास्यति ।
पायसेक्षुगुडमांसलोलुपो दुष्टभूतपितृपीडितो नरः ॥ १२३ ॥

भावार्थः--The Hindi commentary was not digitized.

राक्षस पीडित का लक्षण.

मांसमद्यरुधिरप्रियोऽतिशूरोऽतिनिष्ठुरंतरः स्वलज्जया ।
वर्जितोऽतिबलवान्निशाचरः शोफरुग्भवति राक्षसो नरः ॥ १२४ ॥