ग्रहामयघ्न घृततैल.

लशुनतगरहिंगूग्राजलोर्मीसगोलो--
प्यमृतकटुकतुंबीबिंबनिंबेंद्रपुष्पी ॥
त्रिकटुकपटुयुक्ताशेषगंधैलकाक्षी ?
सितगिरिवरकर्णीभूतकेश्यर्कमूलैः ॥ १३२ ॥
तालीतमालदलसालपलाशपारी ।
भद्रेङ्गुदीमधुकसारकरंजयुग्मैः ॥
गंधाश्मतालकशिलासितसर्षपाद्यै ।
र्व्याघ्र्यर्कसिंहवृकशल्यबिडालविड्भिः ॥ १३३ ॥
पश्वश्वसोष्ट्रखरकुक्कुररोमचर्म--।
दंष्ट्राविषाणशकृतां समभागयुक्तैः ॥
अष्टप्रकारवरमूत्रसुपिष्टकल्कैः
क्वाथैर्विपक्वघृततैलमिह प्रयोज्यम् ॥ १३४ ॥

भावार्थः--The Hindi commentary was not digitized.

68 478
  1. वृष इति पाठांतरं.