451

भल्लातकादिघृत.

घृतगुडसमभागैस्तुल्यमारुष्करीयं ।
मृदुपचनविपक्वं स्नेहमाशूपयुज्य ॥
वलिपलितविहीनो यक्ष्मराजं विजित्यो--
र्जितसुखसहितस्स्याद्द्रोणमात्रं मनुष्यः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

शबरादिघृत.

शबरतुरगंगंधा वज्रवल्ली विदारी--
क्षुरकपिफलकूष्माण्डैर्विपक्वाज्यतैलं ।
अनुदिनमनुलिप्यात्मांगसंमर्दनाद्यैः ।
क्षयगदमपनीय स्थूलकायो नरः स्यात् ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षयरोगनाशक दधि.

अथ श्{??}रृतपयसीक्षोः सद्विकारानुमिश्रे ।
सुविमलतरवर्षाभ्वंघ्रिचूर्णप्रयुक्ते ॥
समरिचवरहिंगुस्तोकतक्रान्वितेऽन्ये--।
द्युरिह सुरभिदध्ना तेन भुंजीत शोषी ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.