456

भावार्थः--The Hindi commentary was not digitized.

तृष्णाचिकित्सा व शयनविधान.

सुशीतलं वा श्{??}रृतशीतलं जलं पिबेत्तृषार्तो मनुजस्तदुद्गमे ।
तथोदकोद्यत्कदलीदलाश्रिते शयीत नित्यं शयने मसूरिकी ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

दाहनाशकोपचार.

तदुद्भवोभ्दूतविदाहतापिते शिराश्च व्यध्वा रुधिरं प्रमोक्षयेत् ।
प्रलेपयेदुत्पलपद्मकेसरैः सचंदनैर्निबपयोंघ्रिपांकुरैः ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

शर्करादि लेप.

सशर्कराकिंशुकशाल्मालिद्रुमप्रवालमूलैः पयसानुपेषितैः ।
प्रलेपयेदूष्मनिवारणाय तद्रुजाप्रशांत्यै मधुरैस्तथापरैः ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

शैवलादि लेप व मसूरिकाचिकित्सा.

सशैवलोशीरकशेरुकाशसत्कुशांघ्रिभिस्सेक्षुरसैश्च लेपयेत् ।
मसूरिकास्तैर्विषजाश्च या यथाविषघ्नभैषज्यगणौर्विशेषकृत् ॥ ४८ ॥
67
  1. विद्वान् इति पाठातरं