चिकित्साके आधार ।

सिद्धांततः प्रथितजीवसमासभेदे
पर्याप्तिसंज्ञिवरपंचविधेंद्रियेषु
तत्रापि धर्मनिरता मनुजाः प्रधानाः
क्षेत्रे च धर्मबहुले परमार्थजाताः ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

10
तेषां क्रिया प्रतिदिनं क्रियते भिषग्भि--
रायुर्वयोऽग्निबलसत्वसुदेशसात्म्यम्
विख्यातसत्प्रकृतिभेषजदेहरोगान्
कालक्रमानपि यथक्रमतो विदित्वा ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.