सामुद्रिकशास्त्रनुसार अल्पायुमहायुपरीक्षा

यस्याति कोमलतरावतिमांसलौच
स्निग्धावशोकतरुपल्लवपंकजाभौ
नानासुरूपयुतगाढाविशालदीर्घ
रेखान्वितावमलिनाविह पाणिपादौ ॥ ४१ ॥
यस्यातिपेशलतरावधिकौच कर्णौ
नीलोत्पलाभनयने दशनास्तथैव
मुक्तोपमा सस्सदाडिमबीजकल्पा
स्निग्धोन्नतायतललाटकचौच यस्य ॥ ४२ ॥
यस्यायताः श्वसितवीक्षण बाहुपुष्टाः
स्थूलास्तथांगुलिनखानननासिकास्स्युः
ह्रस्वा रसेंद्रियगलोदरमेढ्रजंघाः
निम्नाश्च संधिवरनाभिनिगूढगुल्फाः ॥ ४३ ॥
यस्यातिविस्तृतमुरस्तनयोर्भ्रुवोर्वा
दीर्घांतरं निभृतगूढशिराप्रतानाः
यस्याभिषिक्तमनुलिप्तमिहोर्ध्वमेव
शुष्येच्छरीरमथ मस्तकमेव पश्चात् ॥ ४४ ॥
आजन्मनः प्रभृति यस्यः हि रोगमुक्तः
कायः शनैश्च परिवृद्धिमुपैति नित्यम्
शिक्षाकलापमपि यस्य मतिः सुशक्ता
ज्ञातुं च यस्य निखिलानि दृढेंद्रियाणि ॥ ४५ ॥
सुस्निग्धसूक्ष्ममृदुकेशचयश्च यस्य
प्रायस्तथा प्रविरलाः तनुरोमकूपाः
यस्येदृशं वपुरनिंद्यसुलक्षणांङ्क
तस्याधिकं धनमतीव च दीर्घमायुः ॥ ४६ ॥
इत्येवंसकलसुलक्षणैः पुमांस्या--
द्दीर्घायुस्तदपरमर्धमायुरर्धैः
15
हीनायुर्विदितविलक्षणस्य साक्षा--
त्तत्स्वास्थ्यं प्रवरवयो विचार्यतेऽतः ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.