उपसंहार.

एवं विंद्वान्विशालश्रुतजलधिपरंपारमुत्तीर्णबुद्धि--
र्ज्ञात्वा तस्यातुरस्य प्रथमतरमिहायुर्विचार्योर्जितश्रीः
व्याधेस्तत्वज्ञतायां पुनरपि विलसन्निग्रहेचापि यत्नम्
कुर्याद्वैद्यो विधिज्ञः प्रतिदिनममलां पालयन्नात्मकीर्तिम् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

16
इति जिनशक्त्रनिर्गतसुशास्त्रमहांबुनिधेः
सकलपदार्थविस्तृततरंगकुलाकुलतः
उभयभवार्थसाधनतटद्वयभासुरतो
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

17