501

दृष्टिनिश्वासदंष्ट्रविष.

दृष्टिनिश्वसिततीव्रविषास्ते दिव्यरूपभुजगा भुवि जाता ।
दंष्ट्रिणोऽश्वखरवानरदुष्टश्वानदाश्व ? दशनोग्रविषाढ्याः ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

दंष्ट्रष्नख विष.

शिंशुमारमकरादिचतुष्पादप्रतीतबहुदेहिगणास्ते ।
दंतपंक्तिनखतीव्रविषोग्राभेकवर्गगृहकोकिलकाश्च ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

मलमूत्रदंष्ट्रशुक्रलालविष.

ये सरीसृपगणागणितास्ते मूत्रविड्दशनतीब्रविषाढ्याः ।
मूषका बहुविधा विषशुक्रा वृश्चिकाश्च विषलालमलोग्राः ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्पर्शमुखसंदंशवातगुदविष.

ये विचित्रतनबो बहुपादाः स्पर्शदंशपवनात्मगुदोग्राः ।
दंशतः कुणभवर्गजलूका मारयंति मुखतीव्रविषेण ॥ ७३ ॥