502

भावार्थः--The Hindi commentary was not digitized.

अस्थिपित्तविष.

कंटका बहुविषाहतदुष्टसर्पजाश्च वरकीबहुमत्स्या--।
स्थीनि तानि कथितानि विषाण्येषां च पित्तमपि तीव्रविषं स्यात् ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

शूकशवविष.

मक्षिकास्समशका भ्रमराद्याः शूकसंनिहिततीव्रविषास्ते ।
यान्यचिंत्यबहुकीटशरीराण्येव तानि शवरूपविषाणि ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

जंगमविषमें दशगुण.

जंगमेष्वपि विषेषु विशेषप्रोक्तलक्षणगुणा दशभेदाः ।
संत्यधोऽखिलशरीरजदोषान् कोपयंत्यधिकसर्वविषाणि ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.

पांच प्रकार के सर्प.

तत्र जंगमविषेष्वतितीव्रा सर्पजातिरिह पंचविधोऽसौ ।
भोगिनोऽथ बहुमण्डलिनो राजीविराजितशरीरयुताश्च ॥ ७७ ॥
तत्र ये व्यतिकरप्रभवास्ते वैकरंजनिजनामविशेषाः ।
निर्विषाः शुकशशिप्रतिमाभास्तोयतत्समयजाजगराद्याः ॥ ७८ ॥