516
तेषां दंष्ट्रा यतस्ताबडिशवद्दतिवक्रास्ततस्ते भुजंगाः ।
मुंचत्युध्दृत्य ताभ्यो विषमतिविषमं विश्वदोषप्रकोपम् ॥ १२६ ॥

भावार्थः--The Hindi commentary was not digitized.

विषगुण.

अत्युष्णं तक्ष्णिमुक्तं विषमतिविषतंत्रप्रवीणैः समस्तं ।
तस्माच्छीतांबुभिस्तं विषयुतमनुजं सेचयेत्तद्विदित्वा ॥
कीटानां शीतमेतत्कफवमनकृतं चाग्निसंस्वेदधूपै--।
रुष्णालेपोपनाहैरधिकविषहरैःसाधयेदाशु धीमान् ॥ १२७ ॥

भावार्थः--The Hindi commentary was not digitized.

विषपीतलक्षण.

मांसाद्रं तालकाभं सृजति मलमिहाध्माननिष्पीडितांगः ।
फेनं वक्त्रादजस्रं न दहति हृदयं चाग्निरप्यातुरस्य ॥
तं दृष्ट्वा तेन पीतं विषमतिविषमं ज्ञेयमेभिः स्वरूपै--।
र्दष्टस्यासाध्यतां तां पृथगथ कथयाम्यर्जिताप्तोपदेशात् ॥ १२८ ॥

भावार्थः--The Hindi commentary was not digitized.