सर्पद्रष्ट के असाध्यलक्षण.

राज्यो नैवाहतेषु प्रकटतरलताभिः क्षतेनैव रक्तं ।
शीतांभोभिर्निषिक्ते न भवति सततं रोमहर्षो नरस्य ॥
वर्तिर्वक्त्रादजस्रं प्रसरति कफजा रक्तमूर्ध्वं तथाधः ॥
सुप्तिर्मुक्तं विदार्य प्रविदितविधिना वर्जयेत् सर्पदष्टान् ॥ १३१ ॥

भावार्थः--The Hindi commentary was not digitized.

518
अस्मादूर्ध्वं द्विपादप्रवलतरचतुःपादषट्पादपाद--।
व्याकीर्णापादकीटप्रभवबहुविषध्वंसनायौषधानि ॥
दोषत्रैविध्यमार्गप्रविदितविधिनासाध्यसाध्यक्रमेण ।
प्रव्यक्तं प्रोक्तमेतत्पुरुजिनमतमाश्रित्य वक्ष्यामि साक्षात् ॥ १३२ ॥

भावार्थः--The Hindi commentary was not digitized.

मर्त्याश्च श्वापदानां दशननखमुखैर्दारितोग्रक्षवेषु ।
प्रोद्यत्तृष्णासृगुद्यच्छ्वयथुयुतमहावेदनाव्याकुलेषु ॥
वातश्लेष्मोत्थतीव्रप्रबलविषयुतेषूद्धतोन्मादयुक्तान् ।
मर्त्यानन्यानथान्ये परुषतररुषामानुषांस्ते दशंति ॥ १३३ ॥

भावार्थः--The Hindi commentary was not digitized.