519

भावार्थः--The Hindi commentary was not digitized.

मूषिकाविषलक्षण.

शुक्रोग्रा मूषिकाख्या प्रकटबहुविधा यत्र तेषां तु शुक्रां ।
स्पृष्टैर्दंतैर्नखैर्वाप्युपहतमनुजानां क्षते दुष्टरक्तम् ॥
कुर्यादुत्कर्णिकातिश्वयथुपिटकिकामण्डलग्रंथिमूर्च्छा ।
तृष्णा तीव्रज्वरादीन् त्रिविधविषमदोषोद्भवान्वेदनाढ्यान् ॥ १३५ ॥

भावार्थः--The Hindi commentary was not digitized.

मूषिकविषचिकित्सा.

ये दष्टामूषकाख्यैर्नृपतरुमदनांकोलकोशातकीभिः ।
सम्यग्वाम्या विरेच्या अपि बहुनिजदोषक्रमात्कुष्ठनीली ॥
व्याघ्रीश्वेतापुनर्भूस्त्रिकटुकबृहतीसिंधुवारार्कचूर्णं ।
पेयं स्यात्तैःशिरीषांबुदरवकिणिही किंशुकक्षारतोयैः ॥ १३६ ॥