525

अथ विंशः परिच्छेदः

मंगलाचरण.

वीरजिनावसानवृषभादिजिनानभिवंद्य ।
घोरसंसारमहार्णवोत्तरणकारणधर्मपथोपदेशकान् ॥
सारतरान् समस्तविषमामयकारणलक्षणाश्रयै--।
र्भूरिचिकित्सितानि सहकर्मगणैः कथयाम्यशेषतः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

सप्त धातु+ओंकी उत्पत्ति.

आहृतसान्नपानरसतो रुधिरं, रुधिराच्च मांसम--।
स्मादपि मांसतो भवति मेद, इतोऽस्थि ततोऽपि ॥
मज्जातः शुभशुक्रमित्यभिहिता, इह सप्तविधाश्चधातवः ।
सोष्णसुशीतभूतवशतश्च विशेषितदोषसंभवाः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

रोग के कारण लक्षणाधिष्ठान.

षड्विधकारणान्यनिलपित्तकफासृगशेषतोभिघा--।
तक्रमतोऽभिघातरहितानि पंच सुलक्षणान्यपि ॥