स्निग्ध, रूक्ष, भीजन.

वातकृतामयानतिविरूक्षतनूनधिकव्यवायिनः ।
क्लेशपरान्विशेषबहुभक्षणभोजनपानकादिभिः ॥
स्नेहयुतैः कफःप्रबलतुंदिलमेहिमहातिमेदसो ।
रूक्षतरैर्निरंतरमरं पुरुषानशनैः समाचरेत् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

530