निर्भक्त, प्राग्भक्त, ऊर्ध्वभक्त व मध्यभक्तलक्षण.

प्रातरिहौषधं बलवतामखिलामयनाशकारणं ।
प्रागपि भक्ततो भवति शीघ्रविपाककरं सुखावहम् ॥
ऊर्ध्वमथाशनादुपरि रोगगणानपि मध्यगं ।
स्वमध्यगान्विनाशयति दत्तमिदं भिषजाधिजानता ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

532