सप्त धातु+ओंकी उत्पत्ति.

आहृतसान्नपानरसतो रुधिरं, रुधिराच्च मांसम--।
स्मादपि मांसतो भवति मेद, इतोऽस्थि ततोऽपि ॥
मज्जातः शुभशुक्रमित्यभिहिता, इह सप्तविधाश्चधातवः ।
सोष्णसुशीतभूतवशतश्च विशेषितदोषसंभवाः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.