543

रिष्टलक्षणका उपसंहार और मर्मवर्णन प्रतिज्ञा.

प्रोक्तानेतानिष्टरिष्टान्मनुष्यान् ।
त्यक्त्वा धीमान् मर्मसंपीडितांश्च ॥
ज्ञात्वा वैद्यः प्रारभेत्तच्चिकित्सां ।
यत्नाद्वक्ष्ये मर्मणां लक्षणानि ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

शाखागत मर्मवर्णन.

क्षिप्र व तलहृदय मर्म.

पादांगुल्यंगुष्ठमध्ये तु मर्म ।
क्षिप्रं नाम्नाक्षेपकेनात्र मृत्युः ॥
तन्मध्यांबुल्यामानुपूर्व्यं तलस्य ।
प्राहुर्मध्ये दुःखमृत्युं हृदाख्यम् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.