580

अर्शविदारण.

तत्राभुक्तवतां मुखामयगणैर्मूढोरुगर्भोदरेऽ--।
श्मर्यामप्यतियत्नतो भिषगिह प्रख्यातशस्त्रक्रियां ॥
कुर्यादाशु तथाश्मरीमिहगुदद्वाराद्बहिर्वामतः ।
छित्वार्शं विधियंत्रितस्य शबरैः संहारयेद्वारिभिः ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

शिराव्यधविधि.

स्निग्धस्विन्नमिहातुरं सुविहितं योग्यक्रियायंत्रितम् ।
ज्ञात्वा तस्य सिरां तदा तदुचितं शस्त्रं गृहीत्वा स्फुटम् ॥
विध्वासृक्परिमोक्षयेदतितरां धारानिपातक्रमात् ।
अल्पं यत्रमपोह्य बंधनबलात्संस्तंभयेच्छोणितम् ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

अधिक रक्तस्रावसे हानि.

दोषैर्दुष्टमपीह शोणितमलं नैवातिसंशोधये--।
च्छेषं संशमनैः जयेदतितरां रक्तं सिरानिर्गतम् ॥
85
  1. वाप येत् इति पाठांतरं