581
कुर्याद्वातरुजं क्षयश्वसनसत्कासाद्यहिक्कादिकान् ।
पाण्डून्मादशिरोभितापमचिरान्मृत्युं समापादयेत् ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तकी अतिप्रवृत्ति होनेपर उपाय.

रक्तेऽतिप्रसृतक्षणे ह्युपशमं कृत्वा तु गव्यं तदा ।
क्षीरं तच्छृतशीतलं प्रतिदिनं तत्पाययेदातुरम् ॥
ज्ञात्वोपद्रवकानपि प्रशमयन्नल्पं हि तं शीतल--।
द्रव्यैस्सिद्धमिहोष्णशीतशमनं संदीपनं भोजयेत् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

शुद्धरक्तका लक्षण व अशुद्धरक्त के निकालने का फल.

रक्तं जीव इति प्रसन्नमुदितं देहस्य मूलं सदा--।
धारं सोज्वलवर्णपुष्टिंजननं शिष्टो भिषग्रक्षयेत् ॥
दुष्टं सत्क्र मवेदिनात्वपहृतं कुर्यात्प्रशांतिं रुजा--।
मारोग्यं लघुतां तनोश्च मनसः सौम्यं दृढात्मेंद्रियम् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.