क्षार का भेद.

क्षारोयं प्रविसारणात्मविषयः पानीय इत्येव वा ।
क्षारस्य द्विविधो विपाकवशतः स्वल्पद्रवोऽतिद्रवः ॥
79 563
क्षारस्यापि विनष्टवीर्यसमये क्षारोदकैरप्यति--।
क्षारद्रव्यगणैश्च तद्दहनतः शक्तिः समाप्याययेत् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

  1. कुजोपमानपि इति पाठांतरं ।