क्षारका सम्यग्दग्धलक्षण व पश्चात्क्रिया.

व्याधौ क्षारनिपातने क्षणमतः कृष्णत्वमालोक्य तत् ।
क्षारं क्षीरघृताम्लयष्टिमधुकैः सौवीरकैः क्षालयेत् ॥
पश्चात्क्षारनिवर्तनादनुदिनं शीतान्नपानादिभिः ।
शीतैरप्यनुलेपनैः प्रशमयेत्तं क्षारसाध्यातुरम् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.