अग्निकर्मवर्ज्यकाल व उनका भेद.

ग्रीष्मे सच्छरदि त्यजेद्दहनसत्कर्मात्र तत्प्रत्यनी--।
कं कृत्वात्ययिकामयेति विधिवच्छीतद्रवाहारिणः ॥
सर्वेष्वप्यृतुषु प्रयोगवशतः कुर्वीत दाहक्रियां ।
तद्दग्धं द्विविधं भिषग्विनिहितं त्वङ्मांसदग्धक्रमात् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.