571
तेष्वप्यौषधभीरुराजवनितावालातिवृद्धादिकान् ।
द्रव्यप्रायगुणा महासुखकरी प्रोक्ता जलूकाक्रिया ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तस्रावके उपाय.

वातेनाप्यतिपित्तदुष्टमथवा सश्लेष्मणा शोणितं ।
श्रृंगेणात्र जलौकसा सदहनेनालाबुना निर्हरेत् ॥
इत्येवं क्रमतो ब्रुवंति नितरां सर्वाणि सर्वैरतः ।
केचित्तत्र जलौकसां विधिमहं वक्ष्यामि सल्लक्षणैः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

जलौकसशब्दनिरुक्ति व उसके भेद.

तासामेव जलौकसां जलमलं ? स्यादायुरित्येव वा ।
प्रोक्ता तत्र जलायुका इति तथा सम्यग्जलूका अपि ॥
शद्वज्ञैस्तु पृषोदरादिविधिना तद्द्वादशैवात्र षट्--।
कष्टा दुष्टविषाः स्वदेहविविषास्तल्लक्षणं लक्ष्यताम् ॥ ३५ ॥
82 83
  1. जलमासामोक इति जलौकसः ।

  2. जलमासामायुरिति जलायुकाः ।