572

भावार्थः--The Hindi commentary was not digitized.

सविषजलौकोंके लक्षण.

कृष्णाकुर्बुरलक्षण.

या तत्रांजनपुंजमेचकनिभा स्थूलोत्तमांगान्विता ।
कृष्णाख्या तु जलायुका च सविषा वर्ज्या जलूकार्तिभिः ॥
निम्नोत्तुंगनिजायतोदरयुता वर्म्याख्यमत्स्योपमा ।
श्यामा कर्बुरनामिका विषमयी निंद्या मुनींद्रैस्सदा ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

अलगर्दा, इंद्रायुधा, सामुद्रिकालक्षण.

रोमव्याप्तमहातिकृष्णवदना नाम्नालगर्दापि सा ।
सांध्या शक्रधनुःप्रभेव रचिता रेखाभिरिंद्रायुधा ॥
वर्ज्या तीव्रविषापरेषदसिता पीता च भासा तथा ।
पुष्पैश्चित्रविधैर्विचित्रितवपुः कष्टा हि सामुद्रिका ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.