573

गोचंदनालक्षण व सविषजूलूकादष्टलक्षण.

गोश्रृंगद्वयवत्तथा वृषणवध्द्दार्याप्यधोभागतः ।
स्विन्ना स्थूलमुखी विषेण विषमा गोचदनानामिका ॥
ताभिर्दष्टपदातिशोफसहिताः स्फोटास्सदाहज्वर--।
च्छर्दिर्मूर्च्छनमंगसादनमदालक्ष्माणि लक्ष्याण्यलं ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

सविषजलौकदष्टचिकित्सा.

तासां सर्पविषोपमं विषमिति ज्ञात्वा भिषग्भेषजं ।
प्रोक्तं यद्विषतंत्रमंत्रविषये तद्योजयेदूर्जितम् ॥
पानाहारविधावशेषमगदं प्रख्यातकीटोत्कट--।
प्रोद्दुष्टोग्रविषध्नमन्यदखिलं नस्यप्रलेपादिषु ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

निर्विषजलौकोंके लक्षण.

कपिला लक्षण.

इत्येवं सविषा मया निगदिता सम्यग्जलूकास्ततः ।
संक्षेपादविषाश्च षट्स्वपि तथा वक्ष्यामि तल्लक्षणैः ॥