प्रवाहिका लक्षण.

स्निग्धो वातिनिरूक्षितश्च पुरुषः पीत्वात्र संशोधनं ।
योऽप्राप्तं तु मलं बलाद्गमयति प्राप्तं च संधारयेत् ॥
तस्यांतस्सुविदाहशूलबहुलश्वेतातिरक्तासिता ।
श्लेष्मा गच्छति सा प्रकारसहिता साक्षाद्भवेद्वाहिका ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

611