घृत जीर्ण होने पर आहार.

ततश्च कुस्तुंबुरुनिंबसाधितं पिबेद्यवागूमथवानुदोषतः ।
कुलत्थमुद्गाढकयूषसत्खलैर्लघूष्णमन्नं वितरेद्यथोचितम् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.