शय्यादोषजन्य व्यापत्ति व उसकी चिकित्सा.

अथोऽवशीर्षेप्यतिपीडिते क्रिया प्यथोत्तरस्यादपि वर्णितं बुधैः? ॥ १०४ ॥
अथोच्छ्रिते चापि शिरस्यतष्टिवः? करोति बस्ति घृततैलपूरितम् ।
पीतश्च सस्नेहमिहातिमेहय--त्यतश्च तत्रोत्तरबस्तिरौषधम् ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

617

भावार्थः--The Hindi commentary was not digitized.

इहाधिकान्कुब्जशरीरयोजितान् ।
विशल्यतो वंक्षणमेव वान्यतः ॥
तथैव संकुंचितदेहसक्थिके--।
प्यतोर्ध्वमुत्क्रम्य न चागमिष्यति ॥ १०६ ॥
तयोश्च बस्तिं विदधीत यत्नतो ।
विनिर्गमायागमतत्वविद्भिषक् ॥
तले च तद्दक्षिणपार्श्वशायिनः ।
कृतोप्यकिंचित्कर एव सांप्रतम् ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.