तीन सौ चोबीस बस्ती के गुण.

एवं सुस्नेहबस्तित्रिशतमपि चतुर्विशतिं चोपयुक्तान् ।
मर्त्योऽमर्त्यस्वरूपो भवति निजगुणैस्तु द्वितीयोऽद्वितीयः ॥
626
कामस्साक्षादपूर्वः सकलतनुभृतां हृन्मनोनेत्रहारी ।
जीवेद्दिव्यात्मदेहः प्रबलबलयुतो वत्सराणां सहस्रम् ॥ १३८ ॥

भावार्थः--The Hindi commentary was not digitized.