589

सम्यग्स्निग्ध के लक्षण.

अवश्यसस्नेहमलप्रवर्तनं घृतेतिविद्वेष इहांगसादनम् ॥
भवेच्च सुनिग्धविशेषलक्षणम् तथाधिकस्नेहनलक्षणं ब्रुवे ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

अतिस्निग्ध के लक्षण.

गुदे विदाहोऽतिमलप्रवृत्तिरप्यरोचकैर्ह्याननतः कफोद्गमः ॥
प्रवाहिकात्यंगविदाहमोहनं भवेदतिस्निग्धनरस्य लक्षणम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

अतिस्निग्धकी चिकित्सा.

सनागरं सोष्णजलं पिबेदसौ समुद्गयूषौदनमाशु दापयेत् ॥
सहाजमोदाग्निकसैंधवान्वितामलां यवागूमथवा प्रयोजयेत् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

घृतस्नेहपान में पथ्य.

घृतं मनोहारि रसायनं नृणामिति प्रयत्नादिह तत्पिबंति ये ॥
सदैव तेषामहिमोदकं हितम् हिता यवागूरहिमाल्पतण्डुला ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.