595

वमन विधि.

हृल्लासलालासृतिमाशु धीमानालोक्य पीठोपरि सन्निविष्टः ।
गन्धर्वहस्तोत्पलपत्रवृन्तैर्वेगोद्भवार्थं प्रमृशेत्स्वकण्ठम् ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

सम्यग्वमन के लक्षण.

सोऽयं प्रवृत्तौषधसद्बलासे पित्तेऽनुयाते हृदयोरुकोष्ठे ।
शुद्धे लघौ कायमनोविकारे सम्यक्स्थिते श्लेष्मणि सुष्टुवांतः ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

वमन पश्चात् कर्म.

सनस्यगण्डूषविलोचनांजनद्रवैर्विशोध्याशु शिरोबलासम् ।
उष्णांबुभिर्धौतमिहापराण्हे तं भोजयेद्यूषगणैर्यथावत् ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

वमनका गुण.

एवं संशमने कृते कफकृता रोगा विनश्यंति ते ।
तन्मूलेऽपहृते कफे जलजसंघाता यथा ह्यंभसि ॥
याते सेतुविभेदनेन नियतं तद्योगविद्वामये--।
द्वाम्यप्राप्तिनिषेधशास्त्रमखिलं ज्ञात्वा भिषग्भेपजैः ॥ ४१ ॥