घृतपानका योग, अयोगादि के फल.

घृतस्य पानं पुरुषस्य सर्वदा रसायनं साधुनियोजितं भवेत् ।
तदेव दोषावहकारणं नृणामयोगतो वाप्यथवातियोगतः ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

586